श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

ध्यानम् स्वभावतोऽपास्तसमस्तदोष – मशेषकल्याणगुणैकराशिम् । व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥ अङ्गे तु वामे वृषभानुजां मुदा विराजमानामनुरूपसौभगाम् । सखीसहस्त्रैः परिसेवितां सदा स्मरेम देवीं सकलेष्टकामदाम् ॥ सनत्कुमार उवाच ततस्त्त्वं नारद पुनः पृष्टवान् वै सदाशिवम् । नाम्नां सहस्त्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥ कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥ स्तोत्रम्  देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥१॥ भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥२॥ व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३॥ गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४॥ बलदोलाशयशयः श्यामलः सर्वसुन्दरः । पद्मनाभो हृषीकेश क्रीडामनुजबालकः ॥५॥ लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥६॥ नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥७॥ माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥८॥ तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥९॥ ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥१०॥ वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलम्बी च गोपबालकसुप्रियः ॥११॥ बलानुयायी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥१२॥ नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥१३॥ यशोदातर्जितः कम्पी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥१४॥ सुबद्धोलूखलो नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥१५॥ देवर्षिवचनश्‍लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानन्दविवर्धनः ॥१६॥ गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥१७॥ बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥१८॥ किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥१९॥ अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥२०॥ गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥२१॥ कृतबाहुश्रृङ्गयष्टिर्गुञ्जालंकृतकण्ठकः । मयूरपिच्छमुकुटो वनमालविभूषितः ॥२२॥ गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥२३॥ आजानुबाहुर्भगवान् निद्रारहितलोचनः । कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥२४॥ विरञ्चिमोहनवपुर्गोपवत्सवपुर्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥२५॥ ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः ॥२६॥ पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥२७॥ कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥२८॥ मयासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥२९॥ गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्‍न्यन्नभोजी च मुनिमानापहारकः ॥३०॥ जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥३१॥ वंशीवटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥३२॥ व्यङ्ग्यधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः ॥३३॥ किशोरीप्राणनाथश्च वृषभानुसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥३४॥ गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥३५॥ गोपिकामर्जितमुखो गोपीव्यजनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥३६॥ गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥३७॥ गोपिकाकृतसल्लीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥३८॥ राधापराजितः श्रीमान् निकुञ्जेषु विहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥३९॥ यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥४०॥ कामाद्यः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनीकामसंचयः ॥४१॥ नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः ॥४२॥ गृहीतनारदवचो ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥४३॥ अक्रूरवाक्यसंग्राही मथुरावासकारणः । अक्रूरतापशमनो रजकायुःप्रणाशनः ॥४४॥ मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥४५॥ सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥४६॥ कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥४७॥ कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥४८॥ कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥४९॥ मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥५०॥ चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥५१॥ देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्र सतां नाथो यादवारिप्रमर्दनः ॥५२॥ शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥५३॥ उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥५४॥ सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥५५॥ शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥५६॥ संकर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥५७॥ चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥५८॥ कुब्जाविलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥५९॥ जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो जरासंधपलायितः ॥६०॥ द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥६१॥ रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥६२॥ रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥६३॥ रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥६४॥ शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकन्तो मित्रविन्दापहारकः ॥६५॥ सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरकासुरघाती च लीलाकन्याहरो जयी ॥६६॥ मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्यै कुण्डलप्रदः ॥६७॥ इन्द्रर्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥६८॥ प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥६९॥ द्वारकामण्डनः श्‍लोक्यः सुश्‍लोको निगमालयः । पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥७०॥ अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥७१॥ शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः । विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥७२॥ रुक्मिणीमानहारी च रुक्मिणीमानवर्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥७३॥ दुर्वासाभयहारी च पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥७४॥ पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥७५॥ श्चेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥७६॥ महासेनजयी चैव शिवसैन्यविनाशनः । बाणसुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥७७॥ तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥७८॥ रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥७९॥ वीरायुधहरः कालः कालिकेशो महाबलः । बर्बरीकशिरोहारी बर्बरीकशिरःप्रदः ॥८०॥ धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥८१॥ राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदा मधुवनानन्दी सदा वृन्दावनप्रियः ॥८२॥ अशोकवनसंनद्धः सदा तिलकसङ्गतः । सदा गोवर्धनरतिः सदा गोकुलवल्लभः ॥८३॥ भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुगृहप्रियः ॥८४॥ गृहीतकामिनीरूपो नित्यं रासविलासकृत् । वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥८५॥ देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥८६॥ अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥८७॥ षड्‍धुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥८८॥ बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसंकटहारी च वृकासुरविनाशनः ॥८९॥ भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥९०॥ वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥९१॥ राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥९२॥ प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥९३॥ जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥९४॥ जितबिम्बा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥९५॥ नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥९६॥ दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥९७॥ चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥९८॥ भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥९९॥ वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१००॥ श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१०१॥ वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१०२॥ भक्तिग्राह्मा भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१०३॥ नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१०४॥ गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१०५॥ महालीलाप्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१०६॥ पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१०७॥ शीलसौन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसंगता ॥१०८॥ कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्धनकृतालया ॥१०९॥ यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥११०॥ कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥१११॥ कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥११२॥ मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥११३॥ तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥११४॥ दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥११५॥ शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥११६॥ कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवाधारातिनायिका ॥११७॥ शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः। दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥११८॥ दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥११९॥ कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१२०॥ कृष्णासक्ता कृष्णभक्ता चन्द्रवलिनिषेविता । कलाषोडशसम्पूर्णा कृष्णदेहार्धधारिणी ॥१२१॥ कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१२२॥ कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१२३॥ कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१२४॥ श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रासादाङ्दाद्वितीयका ॥१२५॥ रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१२६॥ दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१२७॥ कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१२८॥ कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१२९॥ अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१३०॥ कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता । गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१३१॥ श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिंगनरता गोविन्दविरहाक्षमा ॥१३२॥ अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा । बीजत्रयमयीमूर्तिः कृष्णानुग्रहवाञ्छिता ॥१३३॥ विमलादिनिषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१३४॥ वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१३५॥ सारङ्गा शारदा बोधा सद्‍वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्धमात्रिका ॥१३६॥ गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१३७॥ श्रीकृष्णहृदयावासा मुक्ताकनकनासिका । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१३८॥ स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता । अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१३९॥ पराकृतिः परानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१४०॥ कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१४१॥ शिखिपिच्छसच्चूडा स्वर्णचम्पकभूषिता । कुंकुमालक्तकस्तूरीमण्डिता चापराजिता ॥१४२॥ हेमहारान्विता पुष्पहाराढ्या रसवत्यपि । माधुर्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१४३॥ भ्रूभङगाङ्गकोदंडकटाक्षरसंधिनी । शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥१४४॥ कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाववती चाष्टनायिका लक्षणान्विता ॥१४५॥ सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१४६॥ केतकीकुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१४७॥ स्तनकुम्भी नरढ्या च क्षीणापुण्या यशस्विनी । वैराजसूर्यजननी श्रीशा भुवनमोहिनी ॥१४८॥ महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१४९॥ महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासम्पन्महाभोगविलासिनी ॥१५०॥ समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१५१॥ भावभक्तिप्रदा शुद्भप्रेमभक्तिविधायिनी । गोपरामभिरामा च क्रिडारामा परेश्वरी ॥१५२॥ नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानेकजगद्‍व्याप्ता विश्वलीलाप्रकाशिनी ॥१५३॥ सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१५४॥ विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्यपुत्र्यवगाहिनी ॥१५५॥ प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१५६॥ अमृता ह्यद्भुता श्रीमन्नारायनसमीडिता । अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१५७॥ औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङेगयमुकुरप्रभा ॥१५८॥ नीलोत्पलजिताक्षी च सद्रत्नकबरान्विता । प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१५९॥ कृष्णाङ्गगोपनाभेदा लीलावरणनायिका । सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१६०॥ कृष्णचित्ता रासचिता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१६१॥ राससिन्धुशशाङ्का च रासमण्डलमण्डिनी । नतव्रता श्रीहरीच्छासुमूर्तिः सुरवन्दिता ॥१६२॥ गोपीचूडामणिर्गोपीगणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१६३॥ गोपधामा सुदामाम्बा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥१६४॥ वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टापरिज्ञाता कोटिकन्दर्पमोहिनी ॥१६५॥ श्रीकृष्णगुणगानाढ्या देवसुन्दरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥१६६॥ कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिनी । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥१६७॥ प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥१६८॥ स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाढ्या मदमन्थरा ॥१६९॥ कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥१७०॥ कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥१७१॥ रासभावा प्रियाश्‍लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥१७२॥ सुप्रभावा शुभाचारा स्वर्नदीनर्मदाम्बिका । गोमतीचन्द्रभागेड्या सरयूताम्रपर्णिसूः ॥१७३॥ निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । ॥ फलश्रुतिः ॥ एतन्नामसहस्त्रं तु युग्मरूपस्य नारद ॥१७४॥ पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥१७५॥ दारिद्र्यशमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥१७६॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासंगसुधासिन्धौ नमो नित्यविहारिणे ॥१७७॥ राधादेवी जगत्कर्त्री जगत्पालनतत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥१७८॥ तस्या नामसहस्त्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥१७९॥ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीराधाकृष्णसहस्त्रनामास्तोत्रं सम्पूर्णम् ॥