श्री ललिता अष्टोत्तर शतनामावली || Shri Lalitha Ashtottara Shatanamavali

श्री ललिता अष्टोत्तर शतनामावली || Shri Lalitha Ashtottara Shatanamavali

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्-

तारानायकशेखरां स्मितममुखीम् आपीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीम्

सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीम्

हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कार-युक्तां सततमभयदां भक्तनम्रां भवानीम्

श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

ॐ भूरूपसकलाधारायै नमः

ॐ बीजौषध्यन्नरूपिण्यै नमः ।

ॐ जरायुजाण्डजोद्भिज्ज- स्वेदजादिशरीरिण्यै नमः ।

ॐ क्षेत्ररूपायै नमः ।

ॐ तीर्थरूपायै नमः ।

ॐ गिरिकाननरूपिण्यै नमः ।

ॐ जलरूपाखिलाप्यायायै नमः ।

ॐ तेजःपुञ्जस्वरूपिण्यै नमः ।

ॐ जगत्प्रकाशिकायै नमः ।

ॐ अज्ञानतमोहृद्भानुरूपिण्यै नमः ।

ॐ वायुरूपायै नमः ।

ॐ अखिलव्याप्तायै नमः ।

ॐ उत्पत्यादिविधायिन्यै नमः ।

ॐ नभोरूपायै नमः ।

ॐ इन्दुसूर्यादि- ज्योतिर्भूतावकाशदायै नमः ।

ॐ घ्राणरूपायै नमः ।

ॐ गन्धरूपायै नमः ।

ॐ गन्धग्रहणकारिण्यै नमः ।

ॐ रसनायै नमः ।

ॐ रसरूपायै नमः ।

ॐ रसग्रहणकारिण्यै नमः ।

ॐ चक्षुरूपायै नमः ।

ॐ रूपरूपायै नमः ।

ॐ रूपग्रहणकारिण्यै नमः ।

ॐ त्वग्रूपायै नमः ।

ॐ स्पर्शरूपायै नमः ।

ॐ स्पर्शग्रहणकारिण्यै नमः ।

ॐ श्रोत्ररूपायै नमः ।

ॐ शब्दरूपायै नमः ।

ॐ शब्दग्रहणकारिण्यै नमः ।

ॐ वागिन्द्रियस्वरूपायै नमः ।

ॐ वाचावृत्तिप्रदायिन्यै नमः ।

ॐ पाणीन्द्रियस्वरूपायै नमः ।

ॐ क्रियावृत्तिप्रदायिन्यै नमः ।

ॐ पादेन्द्रियस्वरूपायै नमः ।

ॐ गतिवृत्तिप्रदायिन्यै नमः ।

ॐ पाय्विन्द्रियस्वरूपायै नमः ।

ॐ विसर्गार्थैककारिण्यै नमः ।

ॐ रहस्येन्द्रियरूपायै नमः ।

ॐ विषयानन्ददायिन्यै नमः ।

ॐ मनोरूपायै नमः ।

ॐ सङ्कल्पविकल्पादि- स्वरूपिण्यै नमः ।

ॐ सर्वोपलब्धिहेतवे नमः ।

ॐ बुद्धिनिश्चयरूपिण्यै नमः ।

ॐ अहङ्कारस्वरूपायै नमः ।

ॐ अहङ्कर्तव्यवृत्तिदायै नमः ।

ॐ चेतनाचित्तरूपायै नमः ।

ॐ सर्वचैतन्यदायिन्यै नमः ।

ॐ गुणवैषम्यरूपाढ्य- महत्तत्त्वाभिमानिन्यै नमः ।

ॐ गुणसाम्याव्यक्तमायामूल- प्रकृतिसञ्चिकायै नमः ।

ॐ पञ्चीकृतमहाभूत- सूक्ष्मभूतस्वरूपिण्यै नमः ।

ॐ विद्याऽविद्यात्मिकायै नमः ।

ॐ मायाबन्धमोचनकारिण्यै नमः ।

ॐ ईश्वरेच्छारागरूपायै नमः ।

ॐ प्रकृतिक्षोभकारिण्यै नमः ।

ॐ कालशक्त्यै नमः ।

ॐ कालरूपायै नमः ।

ॐ नियत्यादिनियामिकायै नमः ।

ॐ धूम्रादिपञ्चव्योमाख्यायै नमः ।

ॐ यन्त्रमन्त्रकलात्मिकायै नमः ।

ॐ ब्रह्मरूपायै नमः ।

ॐ विष्णुरूपायै नमः ।

ॐ रुद्ररूपायै नमः ।

ॐ महेश्वर्यै नमः ।

ॐ सदाशिवस्वरूपायै नमः ।

ॐ सर्वजीवमय्यै नमः ।

ॐ शिवायै नमः ।

ॐ श्रीवाणीलक्ष्म्युमारूपायै नमः ।

ॐ सदाख्यायै नमः ।

ॐ चित्कलात्मिकायै नमः ।

ॐ प्राज्ञतैजसविश्वाख्य- विराट्सूत्रेश्वरात्मिकायै नमः ।

ॐ स्थूलदेहस्वरूपायै नमः ।

ॐ सूक्ष्मदेहस्वरूपिण्यै नमः ।

ॐ वाच्यवाचकरूपायै नमः ।

ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः ।

ॐ कार्यकारणरूपायै नमः ।

ॐ तत्तत्तत्वाधिदेवतायै नमः ।

ॐ दशनादस्वरूपायै नमः ।

ॐ नाडीरूपाढ्यकुण्डल्यै नमः ।

ॐ अकारादिक्षकारान्तवैखरी- वाक्स्वरूपिण्यै नमः ।

ॐ वेदवेदाङ्गरूपायै नमः ।

ॐ सूत्रशास्त्रादिरूपिण्यै नमः ।

ॐ पुराणरूपायै नमः ।

ॐ सद्धर्मशात्ररूपायै नमः ।

ॐ परात्परस्यै नमः ।

ॐ आयुर्वेदस्वरूपायै नमः ।

ॐ धनुर्वेदस्वरूपिण्यै नमः ।

ॐ गान्धर्वविद्यारूपायै नमः ।

ॐ अर्थशास्त्रादिरूपिण्यै नमः ।

ॐ चतुष्षष्टिकलारूपायै नमः ।

ॐ निगमागमरूपिण्यै नमः ।

ॐ काव्येतिहासरूपायै नमः ।

ॐ गानविद्यादिरूपिण्यै नमः ।

ॐ पदवाक्यस्वरूपायै नमः ।

ॐ सर्वभाषास्वरूपिण्यै नमः ।

ॐ पदवाक्यस्फोटरूपायै नमः ।

ॐ ज्ञानज्ञेयक्रियात्मिकायै नमः ।

ॐ सर्वतन्त्रमय्यै नमः ।

ॐ सर्वयन्त्रतन्त्रादिरूपिण्यै नमः ।

ॐ वेदमात्रे नमः ।

ॐ ललितायै नमः ।

ॐ महाव्याहृतिरूपिण्यै नमः ।

ॐ अव्याकृतपदानाद्यचिन्त्य- शक्त्यै नमः ।

ॐ तमोमय्यै नमः ।

ॐ परस्मै ज्योतिषे नमः ।

ॐ परब्रह्मसाक्षात्कार- स्वरूपिण्यै नमः ।

ॐ परब्रह्ममय्यै नमः ।

ॐ सत्यासत्यज्ञानसुधात्मिकायै नमः ।

                   इति श्रीललिताष्टोत्तरशतनामावलिः समाप्ता ।